B 12-20 Mahālakṣmīmāhātmya

Manuscript culture infobox

Filmed in: B 12/20
Title: Vyākaraṇasamuccaya
Dimensions: 33 x 4.5 cm x 62 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/371
Remarks:

Reel No. B 12-20

Title Mahālakṣmīmāhātmya

Remarks ascribed to Bhaviṣyottara

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 62

Lines per Folio 4

Foliation figures in the right, letters in the left margin of the verso

Scribe Manikarāja

Date of Copying NS 543 (~1423 AD)

King Jyotimalla

Place of Deposit NAK

Accession No. 5-371

Manuscript Features

Folios 6 and 7 are missing. The writing is rubbed off on a few folios.

Excerpts

Beginning

❖ oṃ namaḥ śrīmahālakṣmai(!) || bhaviṣyottare ||

yudhiṣṭhira uvāca ||
svasthānalābhaputrāyuḥsarvvaiśvarya sukhapradam |
vratam ekaṃ samācakṣa vicārya puruṣottama ||
śrīkṛṣṇa uvāca ||
durvvāravṛttadaitteya(!)parivyāptatripiṣṭapam |
etad eva kṛtasyādau devendraḥ prāha nāradam ||
tasya śrutvā tato vākyaṃ sa muniḥ pratyabhāṣataḥ(!) |
purandara purā ramyam puram āsīc chubhāvaham ||
ratno garbhād bhavad bhūmir yatra ratnādibhūdharaiḥ ||
yatrāṅganā janāpāṅgabhaṅgālokanaśāyakaiḥ || (fol. 1v1-4)

Sub-Colophons

iti mahālakṣmīmāhātmye dūtīvākye tṛtīyo dhyāyaḥ samāptaḥ || || (fol. 13v3-4)

iti gālavakṛte mahālakṣmīmāhātmye lavaṇavadhaś caturthaḥ || || (fol. 17r4)

⁅iti⁆ +++++hālakṣmīmāhātmye gayāsurasenābhañjano nāma pañcamaḥ paṭalaḥ || ❁ || (fol. 18r4-19r1)

iti gālavakṛte mahālakṣmīmahātmye(!) kolāsuravadhaḥ ṣaṣṭhamaḥ paṭalaḥ || ❁ || (fol. 22r2-3)

iti gālavokte mahālakṣmīmāhātmye kolāsuravadhastuti saptamaḥ samāptaḥ || || (fol. 25v3)

iti gālavakṛte mahālakṣmīmāhātmye vratāvatārasūcanāṣṭamaḥ paṭalaḥ samāptaḥ || || (fol. 27r3-4)

End

pālayan suciraṃ lokān devībhyāṃ saha saṃmataḥ |
putrapautraparivṛtas tato 'nte mokṣabhāg abhūt ||
gālavena hitārthāya purā proktāṃ(!) mahrṣiṇā |
vratarājam ida(!) loke pravṛtyarthaṃ dayālunā ||
ye ca śṛṇvanti satataṃ vācyamānaṃ narottamaiḥ |
te putrapautrasaṃyuktā sukhaṃ tiṣṭhantu sarvvadā ||
sarvvatīrtheṣu sasnātas tena devāḥ pratiṣṭhitāḥ |
pitaras tarpitās tena yaś cared vrattam(!) uttamaṃ ||
dhārmiko 'stu mahīpālaḥ prajāḥ santu nirāmayāḥ |
mahīsamṛddhiśasyās tu kāle varṣantu vāridāḥ || ❁ || (fol. 63r1-63v1)

Colophon

iti śrīmahālakṣmīvratamahātmye(!) vyākhyānasamuccaye ṣoḍaśaḥ paṭalaḥ samāptaḥ || || svasti śrīrājādhirājarājarājeśvaraparamabhaṭṭāraka-śrīmatnepālabhuvanādhipendra-śrīśrījayajoti(!)malladevasya vijayarājye ||

vahnau varṇṇavare śivānanagate śrīhāyane likhyate
māse bharddapade(!) śite hi subhade śrīdvādaśī taddine |
nakṣatre śravanābhidhānadivase śrīgīspatir(!) vāsare
dhṛtvājñāṃ śirasā nidhāya sahasā śrībhairavasvāminaḥ ||
nāmnā manikarājena likhyate śrarddhayā(!)nvitaḥ |
mahālakṣmyāś ca vyākhyānaṃ saṃpūrṇṇapustakaṃ tadā ||

śrīśrīmahālakṣmīdevīsuprasaṃnatvāt śubhāni bhavantu sarvvabhūtānām || || ❁ || śubha || (fol. 63v1-64r2)

Microfilm Details

Reel No. B 12/20

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 28-10-2010