B 12-20 Mahālakṣmīmāhātmya
Manuscript culture infobox
Filmed in: B 12/20
Title: Vyākaraṇasamuccaya
Dimensions: 33 x 4.5 cm x 62 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/371
Remarks:
Reel No. B 12-20
Title Mahālakṣmīmāhātmya
Remarks ascribed to Bhaviṣyottara
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 33.0 x 4.5 cm
Binding Hole 1, left of the centre
Folios 62
Lines per Folio 4
Foliation figures in the right, letters in the left margin of the verso
Scribe Manikarāja
Date of Copying NS 543 (~1423 AD)
King Jyotimalla
Place of Deposit NAK
Accession No. 5-371
Manuscript Features
Folios 6 and 7 are missing. The writing is rubbed off on a few folios.
Excerpts
Beginning
❖ oṃ namaḥ śrīmahālakṣmai(!) || bhaviṣyottare ||
yudhiṣṭhira uvāca ||
svasthānalābhaputrāyuḥsarvvaiśvarya sukhapradam |
vratam ekaṃ samācakṣa vicārya puruṣottama ||
śrīkṛṣṇa uvāca ||
durvvāravṛttadaitteya(!)parivyāptatripiṣṭapam |
etad eva kṛtasyādau devendraḥ prāha nāradam ||
tasya śrutvā tato vākyaṃ sa muniḥ pratyabhāṣataḥ(!) |
purandara purā ramyam puram āsīc chubhāvaham ||
ratno garbhād bhavad bhūmir yatra ratnādibhūdharaiḥ ||
yatrāṅganā janāpāṅgabhaṅgālokanaśāyakaiḥ || (fol. 1v1-4)
Sub-Colophons
iti mahālakṣmīmāhātmye dūtīvākye tṛtīyo dhyāyaḥ samāptaḥ || || (fol. 13v3-4)
iti gālavakṛte mahālakṣmīmāhātmye lavaṇavadhaś caturthaḥ || || (fol. 17r4)
⁅iti⁆ +++++hālakṣmīmāhātmye gayāsurasenābhañjano nāma pañcamaḥ paṭalaḥ || ❁ || (fol. 18r4-19r1)
iti gālavakṛte mahālakṣmīmahātmye(!) kolāsuravadhaḥ ṣaṣṭhamaḥ paṭalaḥ || ❁ || (fol. 22r2-3)
iti gālavokte mahālakṣmīmāhātmye kolāsuravadhastuti saptamaḥ samāptaḥ || || (fol. 25v3)
iti gālavakṛte mahālakṣmīmāhātmye vratāvatārasūcanāṣṭamaḥ paṭalaḥ samāptaḥ || || (fol. 27r3-4)
End
pālayan suciraṃ lokān devībhyāṃ saha saṃmataḥ |
putrapautraparivṛtas tato 'nte mokṣabhāg abhūt ||
gālavena hitārthāya purā proktāṃ(!) mahrṣiṇā |
vratarājam ida(!) loke pravṛtyarthaṃ dayālunā ||
ye ca śṛṇvanti satataṃ vācyamānaṃ narottamaiḥ |
te putrapautrasaṃyuktā sukhaṃ tiṣṭhantu sarvvadā ||
sarvvatīrtheṣu sasnātas tena devāḥ pratiṣṭhitāḥ |
pitaras tarpitās tena yaś cared vrattam(!) uttamaṃ ||
dhārmiko 'stu mahīpālaḥ prajāḥ santu nirāmayāḥ |
mahīsamṛddhiśasyās tu kāle varṣantu vāridāḥ || ❁ || (fol. 63r1-63v1)
Colophon
iti śrīmahālakṣmīvratamahātmye(!) vyākhyānasamuccaye ṣoḍaśaḥ paṭalaḥ samāptaḥ || || svasti śrīrājādhirājarājarājeśvaraparamabhaṭṭāraka-śrīmatnepālabhuvanādhipendra-śrīśrījayajoti(!)malladevasya vijayarājye ||
vahnau varṇṇavare śivānanagate śrīhāyane likhyate
māse bharddapade(!) śite hi subhade śrīdvādaśī taddine |
nakṣatre śravanābhidhānadivase śrīgīspatir(!) vāsare
dhṛtvājñāṃ śirasā nidhāya sahasā śrībhairavasvāminaḥ ||
nāmnā manikarājena likhyate śrarddhayā(!)nvitaḥ |
mahālakṣmyāś ca vyākhyānaṃ saṃpūrṇṇapustakaṃ tadā ||
śrīśrīmahālakṣmīdevīsuprasaṃnatvāt śubhāni bhavantu sarvvabhūtānām || || ❁ || śubha || (fol. 63v1-64r2)
Microfilm Details
Reel No. B 12/20
Date of Filming 19-08-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 28-10-2010